Declension table of ?divāsupta

Deva

MasculineSingularDualPlural
Nominativedivāsuptaḥ divāsuptau divāsuptāḥ
Vocativedivāsupta divāsuptau divāsuptāḥ
Accusativedivāsuptam divāsuptau divāsuptān
Instrumentaldivāsuptena divāsuptābhyām divāsuptaiḥ divāsuptebhiḥ
Dativedivāsuptāya divāsuptābhyām divāsuptebhyaḥ
Ablativedivāsuptāt divāsuptābhyām divāsuptebhyaḥ
Genitivedivāsuptasya divāsuptayoḥ divāsuptānām
Locativedivāsupte divāsuptayoḥ divāsupteṣu

Compound divāsupta -

Adverb -divāsuptam -divāsuptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria