Declension table of ?divāsthāna

Deva

NeuterSingularDualPlural
Nominativedivāsthānam divāsthāne divāsthānāni
Vocativedivāsthāna divāsthāne divāsthānāni
Accusativedivāsthānam divāsthāne divāsthānāni
Instrumentaldivāsthānena divāsthānābhyām divāsthānaiḥ
Dativedivāsthānāya divāsthānābhyām divāsthānebhyaḥ
Ablativedivāsthānāt divāsthānābhyām divāsthānebhyaḥ
Genitivedivāsthānasya divāsthānayoḥ divāsthānānām
Locativedivāsthāne divāsthānayoḥ divāsthāneṣu

Compound divāsthāna -

Adverb -divāsthānam -divāsthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria