Declension table of ?divāsthāna

Deva

MasculineSingularDualPlural
Nominativedivāsthānaḥ divāsthānau divāsthānāḥ
Vocativedivāsthāna divāsthānau divāsthānāḥ
Accusativedivāsthānam divāsthānau divāsthānān
Instrumentaldivāsthānena divāsthānābhyām divāsthānaiḥ divāsthānebhiḥ
Dativedivāsthānāya divāsthānābhyām divāsthānebhyaḥ
Ablativedivāsthānāt divāsthānābhyām divāsthānebhyaḥ
Genitivedivāsthānasya divāsthānayoḥ divāsthānānām
Locativedivāsthāne divāsthānayoḥ divāsthāneṣu

Compound divāsthāna -

Adverb -divāsthānam -divāsthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria