Declension table of ?divāsaṅketa

Deva

MasculineSingularDualPlural
Nominativedivāsaṅketaḥ divāsaṅketau divāsaṅketāḥ
Vocativedivāsaṅketa divāsaṅketau divāsaṅketāḥ
Accusativedivāsaṅketam divāsaṅketau divāsaṅketān
Instrumentaldivāsaṅketena divāsaṅketābhyām divāsaṅketaiḥ
Dativedivāsaṅketāya divāsaṅketābhyām divāsaṅketebhyaḥ
Ablativedivāsaṅketāt divāsaṅketābhyām divāsaṅketebhyaḥ
Genitivedivāsaṅketasya divāsaṅketayoḥ divāsaṅketānām
Locativedivāsaṅkete divāsaṅketayoḥ divāsaṅketeṣu

Compound divāsaṅketa -

Adverb -divāsaṅketam -divāsaṅketāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria