Declension table of ?divāsañcarā

Deva

FeminineSingularDualPlural
Nominativedivāsañcarā divāsañcare divāsañcarāḥ
Vocativedivāsañcare divāsañcare divāsañcarāḥ
Accusativedivāsañcarām divāsañcare divāsañcarāḥ
Instrumentaldivāsañcarayā divāsañcarābhyām divāsañcarābhiḥ
Dativedivāsañcarāyai divāsañcarābhyām divāsañcarābhyaḥ
Ablativedivāsañcarāyāḥ divāsañcarābhyām divāsañcarābhyaḥ
Genitivedivāsañcarāyāḥ divāsañcarayoḥ divāsañcarāṇām
Locativedivāsañcarāyām divāsañcarayoḥ divāsañcarāsu

Adverb -divāsañcaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria