Declension table of ?divāpradīpa

Deva

MasculineSingularDualPlural
Nominativedivāpradīpaḥ divāpradīpau divāpradīpāḥ
Vocativedivāpradīpa divāpradīpau divāpradīpāḥ
Accusativedivāpradīpam divāpradīpau divāpradīpān
Instrumentaldivāpradīpena divāpradīpābhyām divāpradīpaiḥ divāpradīpebhiḥ
Dativedivāpradīpāya divāpradīpābhyām divāpradīpebhyaḥ
Ablativedivāpradīpāt divāpradīpābhyām divāpradīpebhyaḥ
Genitivedivāpradīpasya divāpradīpayoḥ divāpradīpānām
Locativedivāpradīpe divāpradīpayoḥ divāpradīpeṣu

Compound divāpradīpa -

Adverb -divāpradīpam -divāpradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria