Declension table of ?divāpati

Deva

MasculineSingularDualPlural
Nominativedivāpatiḥ divāpatī divāpatayaḥ
Vocativedivāpate divāpatī divāpatayaḥ
Accusativedivāpatim divāpatī divāpatīn
Instrumentaldivāpatinā divāpatibhyām divāpatibhiḥ
Dativedivāpataye divāpatibhyām divāpatibhyaḥ
Ablativedivāpateḥ divāpatibhyām divāpatibhyaḥ
Genitivedivāpateḥ divāpatyoḥ divāpatīnām
Locativedivāpatau divāpatyoḥ divāpatiṣu

Compound divāpati -

Adverb -divāpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria