Declension table of ?divāndhakī

Deva

FeminineSingularDualPlural
Nominativedivāndhakī divāndhakyau divāndhakyaḥ
Vocativedivāndhaki divāndhakyau divāndhakyaḥ
Accusativedivāndhakīm divāndhakyau divāndhakīḥ
Instrumentaldivāndhakyā divāndhakībhyām divāndhakībhiḥ
Dativedivāndhakyai divāndhakībhyām divāndhakībhyaḥ
Ablativedivāndhakyāḥ divāndhakībhyām divāndhakībhyaḥ
Genitivedivāndhakyāḥ divāndhakyoḥ divāndhakīnām
Locativedivāndhakyām divāndhakyoḥ divāndhakīṣu

Compound divāndhaki - divāndhakī -

Adverb -divāndhaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria