Declension table of ?divāndhā

Deva

FeminineSingularDualPlural
Nominativedivāndhā divāndhe divāndhāḥ
Vocativedivāndhe divāndhe divāndhāḥ
Accusativedivāndhām divāndhe divāndhāḥ
Instrumentaldivāndhayā divāndhābhyām divāndhābhiḥ
Dativedivāndhāyai divāndhābhyām divāndhābhyaḥ
Ablativedivāndhāyāḥ divāndhābhyām divāndhābhyaḥ
Genitivedivāndhāyāḥ divāndhayoḥ divāndhānām
Locativedivāndhāyām divāndhayoḥ divāndhāsu

Adverb -divāndham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria