Declension table of ?divāmadhya

Deva

NeuterSingularDualPlural
Nominativedivāmadhyam divāmadhye divāmadhyāni
Vocativedivāmadhya divāmadhye divāmadhyāni
Accusativedivāmadhyam divāmadhye divāmadhyāni
Instrumentaldivāmadhyena divāmadhyābhyām divāmadhyaiḥ
Dativedivāmadhyāya divāmadhyābhyām divāmadhyebhyaḥ
Ablativedivāmadhyāt divāmadhyābhyām divāmadhyebhyaḥ
Genitivedivāmadhyasya divāmadhyayoḥ divāmadhyānām
Locativedivāmadhye divāmadhyayoḥ divāmadhyeṣu

Compound divāmadhya -

Adverb -divāmadhyam -divāmadhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria