Declension table of ?divākaroddyota

Deva

MasculineSingularDualPlural
Nominativedivākaroddyotaḥ divākaroddyotau divākaroddyotāḥ
Vocativedivākaroddyota divākaroddyotau divākaroddyotāḥ
Accusativedivākaroddyotam divākaroddyotau divākaroddyotān
Instrumentaldivākaroddyotena divākaroddyotābhyām divākaroddyotaiḥ divākaroddyotebhiḥ
Dativedivākaroddyotāya divākaroddyotābhyām divākaroddyotebhyaḥ
Ablativedivākaroddyotāt divākaroddyotābhyām divākaroddyotebhyaḥ
Genitivedivākaroddyotasya divākaroddyotayoḥ divākaroddyotānām
Locativedivākaroddyote divākaroddyotayoḥ divākaroddyoteṣu

Compound divākaroddyota -

Adverb -divākaroddyotam -divākaroddyotāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria