Declension table of divākṛta

Deva

NeuterSingularDualPlural
Nominativedivākṛtam divākṛte divākṛtāni
Vocativedivākṛta divākṛte divākṛtāni
Accusativedivākṛtam divākṛte divākṛtāni
Instrumentaldivākṛtena divākṛtābhyām divākṛtaiḥ
Dativedivākṛtāya divākṛtābhyām divākṛtebhyaḥ
Ablativedivākṛtāt divākṛtābhyām divākṛtebhyaḥ
Genitivedivākṛtasya divākṛtayoḥ divākṛtānām
Locativedivākṛte divākṛtayoḥ divākṛteṣu

Compound divākṛta -

Adverb -divākṛtam -divākṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria