Declension table of divādi

Deva

MasculineSingularDualPlural
Nominativedivādiḥ divādī divādayaḥ
Vocativedivāde divādī divādayaḥ
Accusativedivādim divādī divādīn
Instrumentaldivādinā divādibhyām divādibhiḥ
Dativedivādaye divādibhyām divādibhyaḥ
Ablativedivādeḥ divādibhyām divādibhyaḥ
Genitivedivādeḥ divādyoḥ divādīnām
Locativedivādau divādyoḥ divādiṣu

Compound divādi -

Adverb -divādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria