Declension table of ?divācārin

Deva

NeuterSingularDualPlural
Nominativedivācāri divācāriṇī divācārīṇi
Vocativedivācārin divācāri divācāriṇī divācārīṇi
Accusativedivācāri divācāriṇī divācārīṇi
Instrumentaldivācāriṇā divācāribhyām divācāribhiḥ
Dativedivācāriṇe divācāribhyām divācāribhyaḥ
Ablativedivācāriṇaḥ divācāribhyām divācāribhyaḥ
Genitivedivācāriṇaḥ divācāriṇoḥ divācāriṇām
Locativedivācāriṇi divācāriṇoḥ divācāriṣu

Compound divācāri -

Adverb -divācāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria