Declension table of ?divācārin

Deva

MasculineSingularDualPlural
Nominativedivācārī divācāriṇau divācāriṇaḥ
Vocativedivācārin divācāriṇau divācāriṇaḥ
Accusativedivācāriṇam divācāriṇau divācāriṇaḥ
Instrumentaldivācāriṇā divācāribhyām divācāribhiḥ
Dativedivācāriṇe divācāribhyām divācāribhyaḥ
Ablativedivācāriṇaḥ divācāribhyām divācāribhyaḥ
Genitivedivācāriṇaḥ divācāriṇoḥ divācāriṇām
Locativedivācāriṇi divācāriṇoḥ divācāriṣu

Compound divācāri -

Adverb -divācāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria