Declension table of ?divācāriṇī

Deva

FeminineSingularDualPlural
Nominativedivācāriṇī divācāriṇyau divācāriṇyaḥ
Vocativedivācāriṇi divācāriṇyau divācāriṇyaḥ
Accusativedivācāriṇīm divācāriṇyau divācāriṇīḥ
Instrumentaldivācāriṇyā divācāriṇībhyām divācāriṇībhiḥ
Dativedivācāriṇyai divācāriṇībhyām divācāriṇībhyaḥ
Ablativedivācāriṇyāḥ divācāriṇībhyām divācāriṇībhyaḥ
Genitivedivācāriṇyāḥ divācāriṇyoḥ divācāriṇīnām
Locativedivācāriṇyām divācāriṇyoḥ divācāriṇīṣu

Compound divācāriṇi - divācāriṇī -

Adverb -divācāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria