Declension table of ?divābhūta

Deva

NeuterSingularDualPlural
Nominativedivābhūtam divābhūte divābhūtāni
Vocativedivābhūta divābhūte divābhūtāni
Accusativedivābhūtam divābhūte divābhūtāni
Instrumentaldivābhūtena divābhūtābhyām divābhūtaiḥ
Dativedivābhūtāya divābhūtābhyām divābhūtebhyaḥ
Ablativedivābhūtāt divābhūtābhyām divābhūtebhyaḥ
Genitivedivābhūtasya divābhūtayoḥ divābhūtānām
Locativedivābhūte divābhūtayoḥ divābhūteṣu

Compound divābhūta -

Adverb -divābhūtam -divābhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria