Declension table of ?divābhīti

Deva

FeminineSingularDualPlural
Nominativedivābhītiḥ divābhītī divābhītayaḥ
Vocativedivābhīte divābhītī divābhītayaḥ
Accusativedivābhītim divābhītī divābhītīḥ
Instrumentaldivābhītyā divābhītibhyām divābhītibhiḥ
Dativedivābhītyai divābhītaye divābhītibhyām divābhītibhyaḥ
Ablativedivābhītyāḥ divābhīteḥ divābhītibhyām divābhītibhyaḥ
Genitivedivābhītyāḥ divābhīteḥ divābhītyoḥ divābhītīnām
Locativedivābhītyām divābhītau divābhītyoḥ divābhītiṣu

Compound divābhīti -

Adverb -divābhīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria