Declension table of ?divābhītā

Deva

FeminineSingularDualPlural
Nominativedivābhītā divābhīte divābhītāḥ
Vocativedivābhīte divābhīte divābhītāḥ
Accusativedivābhītām divābhīte divābhītāḥ
Instrumentaldivābhītayā divābhītābhyām divābhītābhiḥ
Dativedivābhītāyai divābhītābhyām divābhītābhyaḥ
Ablativedivābhītāyāḥ divābhītābhyām divābhītābhyaḥ
Genitivedivābhītāyāḥ divābhītayoḥ divābhītānām
Locativedivābhītāyām divābhītayoḥ divābhītāsu

Adverb -divābhītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria