Declension table of ?divaṅgama

Deva

NeuterSingularDualPlural
Nominativedivaṅgamam divaṅgame divaṅgamāni
Vocativedivaṅgama divaṅgame divaṅgamāni
Accusativedivaṅgamam divaṅgame divaṅgamāni
Instrumentaldivaṅgamena divaṅgamābhyām divaṅgamaiḥ
Dativedivaṅgamāya divaṅgamābhyām divaṅgamebhyaḥ
Ablativedivaṅgamāt divaṅgamābhyām divaṅgamebhyaḥ
Genitivedivaṅgamasya divaṅgamayoḥ divaṅgamānām
Locativedivaṅgame divaṅgamayoḥ divaṅgameṣu

Compound divaṅgama -

Adverb -divaṅgamam -divaṅgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria