Declension table of ?divaṅgama

Deva

MasculineSingularDualPlural
Nominativedivaṅgamaḥ divaṅgamau divaṅgamāḥ
Vocativedivaṅgama divaṅgamau divaṅgamāḥ
Accusativedivaṅgamam divaṅgamau divaṅgamān
Instrumentaldivaṅgamena divaṅgamābhyām divaṅgamaiḥ divaṅgamebhiḥ
Dativedivaṅgamāya divaṅgamābhyām divaṅgamebhyaḥ
Ablativedivaṅgamāt divaṅgamābhyām divaṅgamebhyaḥ
Genitivedivaṅgamasya divaṅgamayoḥ divaṅgamānām
Locativedivaṅgame divaṅgamayoḥ divaṅgameṣu

Compound divaṅgama -

Adverb -divaṅgamam -divaṅgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria