Declension table of ?ditya

Deva

MasculineSingularDualPlural
Nominativedityaḥ dityau dityāḥ
Vocativeditya dityau dityāḥ
Accusativedityam dityau dityān
Instrumentaldityena dityābhyām dityaiḥ dityebhiḥ
Dativedityāya dityābhyām dityebhyaḥ
Ablativedityāt dityābhyām dityebhyaḥ
Genitivedityasya dityayoḥ dityānām
Locativeditye dityayoḥ dityeṣu

Compound ditya -

Adverb -dityam -dityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria