Declension table of ?dineśātmaja

Deva

MasculineSingularDualPlural
Nominativedineśātmajaḥ dineśātmajau dineśātmajāḥ
Vocativedineśātmaja dineśātmajau dineśātmajāḥ
Accusativedineśātmajam dineśātmajau dineśātmajān
Instrumentaldineśātmajena dineśātmajābhyām dineśātmajaiḥ dineśātmajebhiḥ
Dativedineśātmajāya dineśātmajābhyām dineśātmajebhyaḥ
Ablativedineśātmajāt dineśātmajābhyām dineśātmajebhyaḥ
Genitivedineśātmajasya dineśātmajayoḥ dineśātmajānām
Locativedineśātmaje dineśātmajayoḥ dineśātmajeṣu

Compound dineśātmaja -

Adverb -dineśātmajam -dineśātmajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria