Declension table of ?dinaugha

Deva

MasculineSingularDualPlural
Nominativedinaughaḥ dinaughau dinaughāḥ
Vocativedinaugha dinaughau dinaughāḥ
Accusativedinaugham dinaughau dinaughān
Instrumentaldinaughena dinaughābhyām dinaughaiḥ dinaughebhiḥ
Dativedinaughāya dinaughābhyām dinaughebhyaḥ
Ablativedinaughāt dinaughābhyām dinaughebhyaḥ
Genitivedinaughasya dinaughayoḥ dinaughānām
Locativedinaughe dinaughayoḥ dinaugheṣu

Compound dinaugha -

Adverb -dinaugham -dinaughāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria