Declension table of ?dinakarabhaṭṭīya

Deva

NeuterSingularDualPlural
Nominativedinakarabhaṭṭīyam dinakarabhaṭṭīye dinakarabhaṭṭīyāni
Vocativedinakarabhaṭṭīya dinakarabhaṭṭīye dinakarabhaṭṭīyāni
Accusativedinakarabhaṭṭīyam dinakarabhaṭṭīye dinakarabhaṭṭīyāni
Instrumentaldinakarabhaṭṭīyena dinakarabhaṭṭīyābhyām dinakarabhaṭṭīyaiḥ
Dativedinakarabhaṭṭīyāya dinakarabhaṭṭīyābhyām dinakarabhaṭṭīyebhyaḥ
Ablativedinakarabhaṭṭīyāt dinakarabhaṭṭīyābhyām dinakarabhaṭṭīyebhyaḥ
Genitivedinakarabhaṭṭīyasya dinakarabhaṭṭīyayoḥ dinakarabhaṭṭīyānām
Locativedinakarabhaṭṭīye dinakarabhaṭṭīyayoḥ dinakarabhaṭṭīyeṣu

Compound dinakarabhaṭṭīya -

Adverb -dinakarabhaṭṭīyam -dinakarabhaṭṭīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria