Declension table of dinakara

Deva

MasculineSingularDualPlural
Nominativedinakaraḥ dinakarau dinakarāḥ
Vocativedinakara dinakarau dinakarāḥ
Accusativedinakaram dinakarau dinakarān
Instrumentaldinakareṇa dinakarābhyām dinakaraiḥ dinakarebhiḥ
Dativedinakarāya dinakarābhyām dinakarebhyaḥ
Ablativedinakarāt dinakarābhyām dinakarebhyaḥ
Genitivedinakarasya dinakarayoḥ dinakarāṇām
Locativedinakare dinakarayoḥ dinakareṣu

Compound dinakara -

Adverb -dinakaram -dinakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria