Declension table of ?dinakṣaya

Deva

MasculineSingularDualPlural
Nominativedinakṣayaḥ dinakṣayau dinakṣayāḥ
Vocativedinakṣaya dinakṣayau dinakṣayāḥ
Accusativedinakṣayam dinakṣayau dinakṣayān
Instrumentaldinakṣayeṇa dinakṣayābhyām dinakṣayaiḥ dinakṣayebhiḥ
Dativedinakṣayāya dinakṣayābhyām dinakṣayebhyaḥ
Ablativedinakṣayāt dinakṣayābhyām dinakṣayebhyaḥ
Genitivedinakṣayasya dinakṣayayoḥ dinakṣayāṇām
Locativedinakṣaye dinakṣayayoḥ dinakṣayeṣu

Compound dinakṣaya -

Adverb -dinakṣayam -dinakṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria