Declension table of ?dinādhinātha

Deva

MasculineSingularDualPlural
Nominativedinādhināthaḥ dinādhināthau dinādhināthāḥ
Vocativedinādhinātha dinādhināthau dinādhināthāḥ
Accusativedinādhinātham dinādhināthau dinādhināthān
Instrumentaldinādhināthena dinādhināthābhyām dinādhināthaiḥ dinādhināthebhiḥ
Dativedinādhināthāya dinādhināthābhyām dinādhināthebhyaḥ
Ablativedinādhināthāt dinādhināthābhyām dinādhināthebhyaḥ
Genitivedinādhināthasya dinādhināthayoḥ dinādhināthānām
Locativedinādhināthe dinādhināthayoḥ dinādhinātheṣu

Compound dinādhinātha -

Adverb -dinādhinātham -dinādhināthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria