Declension table of ?dinādhīśa

Deva

MasculineSingularDualPlural
Nominativedinādhīśaḥ dinādhīśau dinādhīśāḥ
Vocativedinādhīśa dinādhīśau dinādhīśāḥ
Accusativedinādhīśam dinādhīśau dinādhīśān
Instrumentaldinādhīśena dinādhīśābhyām dinādhīśaiḥ dinādhīśebhiḥ
Dativedinādhīśāya dinādhīśābhyām dinādhīśebhyaḥ
Ablativedinādhīśāt dinādhīśābhyām dinādhīśebhyaḥ
Genitivedinādhīśasya dinādhīśayoḥ dinādhīśānām
Locativedinādhīśe dinādhīśayoḥ dinādhīśeṣu

Compound dinādhīśa -

Adverb -dinādhīśam -dinādhīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria