Declension table of dināṇḍaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dināṇḍam | dināṇḍe | dināṇḍāni |
Vocative | dināṇḍa | dināṇḍe | dināṇḍāni |
Accusative | dināṇḍam | dināṇḍe | dināṇḍāni |
Instrumental | dināṇḍena | dināṇḍābhyām | dināṇḍaiḥ |
Dative | dināṇḍāya | dināṇḍābhyām | dināṇḍebhyaḥ |
Ablative | dināṇḍāt | dināṇḍābhyām | dināṇḍebhyaḥ |
Genitive | dināṇḍasya | dināṇḍayoḥ | dināṇḍānām |
Locative | dināṇḍe | dināṇḍayoḥ | dināṇḍeṣu |