Declension table of ?dināṃśaka

Deva

MasculineSingularDualPlural
Nominativedināṃśakaḥ dināṃśakau dināṃśakāḥ
Vocativedināṃśaka dināṃśakau dināṃśakāḥ
Accusativedināṃśakam dināṃśakau dināṃśakān
Instrumentaldināṃśakena dināṃśakābhyām dināṃśakaiḥ dināṃśakebhiḥ
Dativedināṃśakāya dināṃśakābhyām dināṃśakebhyaḥ
Ablativedināṃśakāt dināṃśakābhyām dināṃśakebhyaḥ
Genitivedināṃśakasya dināṃśakayoḥ dināṃśakānām
Locativedināṃśake dināṃśakayoḥ dināṃśakeṣu

Compound dināṃśaka -

Adverb -dināṃśakam -dināṃśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria