Declension table of ?dikśūlalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativedikśūlalakṣaṇam dikśūlalakṣaṇe dikśūlalakṣaṇāni
Vocativedikśūlalakṣaṇa dikśūlalakṣaṇe dikśūlalakṣaṇāni
Accusativedikśūlalakṣaṇam dikśūlalakṣaṇe dikśūlalakṣaṇāni
Instrumentaldikśūlalakṣaṇena dikśūlalakṣaṇābhyām dikśūlalakṣaṇaiḥ
Dativedikśūlalakṣaṇāya dikśūlalakṣaṇābhyām dikśūlalakṣaṇebhyaḥ
Ablativedikśūlalakṣaṇāt dikśūlalakṣaṇābhyām dikśūlalakṣaṇebhyaḥ
Genitivedikśūlalakṣaṇasya dikśūlalakṣaṇayoḥ dikśūlalakṣaṇānām
Locativedikśūlalakṣaṇe dikśūlalakṣaṇayoḥ dikśūlalakṣaṇeṣu

Compound dikśūlalakṣaṇa -

Adverb -dikśūlalakṣaṇam -dikśūlalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria