Declension table of ?dikprekṣaṇa

Deva

NeuterSingularDualPlural
Nominativedikprekṣaṇam dikprekṣaṇe dikprekṣaṇāni
Vocativedikprekṣaṇa dikprekṣaṇe dikprekṣaṇāni
Accusativedikprekṣaṇam dikprekṣaṇe dikprekṣaṇāni
Instrumentaldikprekṣaṇena dikprekṣaṇābhyām dikprekṣaṇaiḥ
Dativedikprekṣaṇāya dikprekṣaṇābhyām dikprekṣaṇebhyaḥ
Ablativedikprekṣaṇāt dikprekṣaṇābhyām dikprekṣaṇebhyaḥ
Genitivedikprekṣaṇasya dikprekṣaṇayoḥ dikprekṣaṇānām
Locativedikprekṣaṇe dikprekṣaṇayoḥ dikprekṣaṇeṣu

Compound dikprekṣaṇa -

Adverb -dikprekṣaṇam -dikprekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria