Declension table of ?dikpravibhāga

Deva

MasculineSingularDualPlural
Nominativedikpravibhāgaḥ dikpravibhāgau dikpravibhāgāḥ
Vocativedikpravibhāga dikpravibhāgau dikpravibhāgāḥ
Accusativedikpravibhāgam dikpravibhāgau dikpravibhāgān
Instrumentaldikpravibhāgeṇa dikpravibhāgābhyām dikpravibhāgaiḥ dikpravibhāgebhiḥ
Dativedikpravibhāgāya dikpravibhāgābhyām dikpravibhāgebhyaḥ
Ablativedikpravibhāgāt dikpravibhāgābhyām dikpravibhāgebhyaḥ
Genitivedikpravibhāgasya dikpravibhāgayoḥ dikpravibhāgāṇām
Locativedikpravibhāge dikpravibhāgayoḥ dikpravibhāgeṣu

Compound dikpravibhāga -

Adverb -dikpravibhāgam -dikpravibhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria