Declension table of ?dīvyatā

Deva

FeminineSingularDualPlural
Nominativedīvyatā dīvyate dīvyatāḥ
Vocativedīvyate dīvyate dīvyatāḥ
Accusativedīvyatām dīvyate dīvyatāḥ
Instrumentaldīvyatayā dīvyatābhyām dīvyatābhiḥ
Dativedīvyatāyai dīvyatābhyām dīvyatābhyaḥ
Ablativedīvyatāyāḥ dīvyatābhyām dīvyatābhyaḥ
Genitivedīvyatāyāḥ dīvyatayoḥ dīvyatānām
Locativedīvyatāyām dīvyatayoḥ dīvyatāsu

Adverb -dīvyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria