Declension table of ?dīvyat

Deva

MasculineSingularDualPlural
Nominativedīvyan dīvyantau dīvyantaḥ
Vocativedīvyan dīvyantau dīvyantaḥ
Accusativedīvyantam dīvyantau dīvyataḥ
Instrumentaldīvyatā dīvyadbhyām dīvyadbhiḥ
Dativedīvyate dīvyadbhyām dīvyadbhyaḥ
Ablativedīvyataḥ dīvyadbhyām dīvyadbhyaḥ
Genitivedīvyataḥ dīvyatoḥ dīvyatām
Locativedīvyati dīvyatoḥ dīvyatsu

Compound dīvyat -

Adverb -dīvyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria