Declension table of ?dīvi

Deva

MasculineSingularDualPlural
Nominativedīviḥ dīvī dīvayaḥ
Vocativedīve dīvī dīvayaḥ
Accusativedīvim dīvī dīvīn
Instrumentaldīvinā dīvibhyām dīvibhiḥ
Dativedīvaye dīvibhyām dīvibhyaḥ
Ablativedīveḥ dīvibhyām dīvibhyaḥ
Genitivedīveḥ dīvyoḥ dīvīnām
Locativedīvau dīvyoḥ dīviṣu

Compound dīvi -

Adverb -dīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria