Declension table of ?dīrghotkaṇṭhamanasā

Deva

FeminineSingularDualPlural
Nominativedīrghotkaṇṭhamanasā dīrghotkaṇṭhamanase dīrghotkaṇṭhamanasāḥ
Vocativedīrghotkaṇṭhamanase dīrghotkaṇṭhamanase dīrghotkaṇṭhamanasāḥ
Accusativedīrghotkaṇṭhamanasām dīrghotkaṇṭhamanase dīrghotkaṇṭhamanasāḥ
Instrumentaldīrghotkaṇṭhamanasayā dīrghotkaṇṭhamanasābhyām dīrghotkaṇṭhamanasābhiḥ
Dativedīrghotkaṇṭhamanasāyai dīrghotkaṇṭhamanasābhyām dīrghotkaṇṭhamanasābhyaḥ
Ablativedīrghotkaṇṭhamanasāyāḥ dīrghotkaṇṭhamanasābhyām dīrghotkaṇṭhamanasābhyaḥ
Genitivedīrghotkaṇṭhamanasāyāḥ dīrghotkaṇṭhamanasayoḥ dīrghotkaṇṭhamanasānām
Locativedīrghotkaṇṭhamanasāyām dīrghotkaṇṭhamanasayoḥ dīrghotkaṇṭhamanasāsu

Adverb -dīrghotkaṇṭhamanasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria