Declension table of ?dīrghotkaṇṭhamanas

Deva

MasculineSingularDualPlural
Nominativedīrghotkaṇṭhamanāḥ dīrghotkaṇṭhamanasau dīrghotkaṇṭhamanasaḥ
Vocativedīrghotkaṇṭhamanaḥ dīrghotkaṇṭhamanasau dīrghotkaṇṭhamanasaḥ
Accusativedīrghotkaṇṭhamanasam dīrghotkaṇṭhamanasau dīrghotkaṇṭhamanasaḥ
Instrumentaldīrghotkaṇṭhamanasā dīrghotkaṇṭhamanobhyām dīrghotkaṇṭhamanobhiḥ
Dativedīrghotkaṇṭhamanase dīrghotkaṇṭhamanobhyām dīrghotkaṇṭhamanobhyaḥ
Ablativedīrghotkaṇṭhamanasaḥ dīrghotkaṇṭhamanobhyām dīrghotkaṇṭhamanobhyaḥ
Genitivedīrghotkaṇṭhamanasaḥ dīrghotkaṇṭhamanasoḥ dīrghotkaṇṭhamanasām
Locativedīrghotkaṇṭhamanasi dīrghotkaṇṭhamanasoḥ dīrghotkaṇṭhamanaḥsu

Compound dīrghotkaṇṭhamanas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria