Declension table of ?dīrghaśūka

Deva

MasculineSingularDualPlural
Nominativedīrghaśūkaḥ dīrghaśūkau dīrghaśūkāḥ
Vocativedīrghaśūka dīrghaśūkau dīrghaśūkāḥ
Accusativedīrghaśūkam dīrghaśūkau dīrghaśūkān
Instrumentaldīrghaśūkena dīrghaśūkābhyām dīrghaśūkaiḥ dīrghaśūkebhiḥ
Dativedīrghaśūkāya dīrghaśūkābhyām dīrghaśūkebhyaḥ
Ablativedīrghaśūkāt dīrghaśūkābhyām dīrghaśūkebhyaḥ
Genitivedīrghaśūkasya dīrghaśūkayoḥ dīrghaśūkānām
Locativedīrghaśūke dīrghaśūkayoḥ dīrghaśūkeṣu

Compound dīrghaśūka -

Adverb -dīrghaśūkam -dīrghaśūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria