Declension table of ?dīrghaśrutā

Deva

FeminineSingularDualPlural
Nominativedīrghaśrutā dīrghaśrute dīrghaśrutāḥ
Vocativedīrghaśrute dīrghaśrute dīrghaśrutāḥ
Accusativedīrghaśrutām dīrghaśrute dīrghaśrutāḥ
Instrumentaldīrghaśrutayā dīrghaśrutābhyām dīrghaśrutābhiḥ
Dativedīrghaśrutāyai dīrghaśrutābhyām dīrghaśrutābhyaḥ
Ablativedīrghaśrutāyāḥ dīrghaśrutābhyām dīrghaśrutābhyaḥ
Genitivedīrghaśrutāyāḥ dīrghaśrutayoḥ dīrghaśrutānām
Locativedīrghaśrutāyām dīrghaśrutayoḥ dīrghaśrutāsu

Adverb -dīrghaśrutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria