Declension table of ?dīrghaśravasā

Deva

FeminineSingularDualPlural
Nominativedīrghaśravasā dīrghaśravase dīrghaśravasāḥ
Vocativedīrghaśravase dīrghaśravase dīrghaśravasāḥ
Accusativedīrghaśravasām dīrghaśravase dīrghaśravasāḥ
Instrumentaldīrghaśravasayā dīrghaśravasābhyām dīrghaśravasābhiḥ
Dativedīrghaśravasāyai dīrghaśravasābhyām dīrghaśravasābhyaḥ
Ablativedīrghaśravasāyāḥ dīrghaśravasābhyām dīrghaśravasābhyaḥ
Genitivedīrghaśravasāyāḥ dīrghaśravasayoḥ dīrghaśravasānām
Locativedīrghaśravasāyām dīrghaśravasayoḥ dīrghaśravasāsu

Adverb -dīrghaśravasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria