Declension table of ?dīrghaśmaśru_ā

Deva

FeminineSingularDualPlural
Nominativedīrghaśmaśru_ā dīrghaśmaśru_e dīrghaśmaśru_āḥ
Vocativedīrghaśmaśru_e dīrghaśmaśru_e dīrghaśmaśru_āḥ
Accusativedīrghaśmaśru_ām dīrghaśmaśru_e dīrghaśmaśru_āḥ
Instrumentaldīrghaśmaśru_ayā dīrghaśmaśru_ābhyām dīrghaśmaśru_ābhiḥ
Dativedīrghaśmaśru_āyai dīrghaśmaśru_ābhyām dīrghaśmaśru_ābhyaḥ
Ablativedīrghaśmaśru_āyāḥ dīrghaśmaśru_ābhyām dīrghaśmaśru_ābhyaḥ
Genitivedīrghaśmaśru_āyāḥ dīrghaśmaśru_ayoḥ dīrghaśmaśru_ānām
Locativedīrghaśmaśru_āyām dīrghaśmaśru_ayoḥ dīrghaśmaśru_āsu

Adverb -dīrghaśmaśru_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria