Declension table of ?dīrghaśmaśru

Deva

MasculineSingularDualPlural
Nominativedīrghaśmaśruḥ dīrghaśmaśrū dīrghaśmaśravaḥ
Vocativedīrghaśmaśro dīrghaśmaśrū dīrghaśmaśravaḥ
Accusativedīrghaśmaśrum dīrghaśmaśrū dīrghaśmaśrūn
Instrumentaldīrghaśmaśruṇā dīrghaśmaśrubhyām dīrghaśmaśrubhiḥ
Dativedīrghaśmaśrave dīrghaśmaśrubhyām dīrghaśmaśrubhyaḥ
Ablativedīrghaśmaśroḥ dīrghaśmaśrubhyām dīrghaśmaśrubhyaḥ
Genitivedīrghaśmaśroḥ dīrghaśmaśrvoḥ dīrghaśmaśrūṇām
Locativedīrghaśmaśrau dīrghaśmaśrvoḥ dīrghaśmaśruṣu

Compound dīrghaśmaśru -

Adverb -dīrghaśmaśru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria