Declension table of ?dīrghaśākhā

Deva

FeminineSingularDualPlural
Nominativedīrghaśākhā dīrghaśākhe dīrghaśākhāḥ
Vocativedīrghaśākhe dīrghaśākhe dīrghaśākhāḥ
Accusativedīrghaśākhām dīrghaśākhe dīrghaśākhāḥ
Instrumentaldīrghaśākhayā dīrghaśākhābhyām dīrghaśākhābhiḥ
Dativedīrghaśākhāyai dīrghaśākhābhyām dīrghaśākhābhyaḥ
Ablativedīrghaśākhāyāḥ dīrghaśākhābhyām dīrghaśākhābhyaḥ
Genitivedīrghaśākhāyāḥ dīrghaśākhayoḥ dīrghaśākhānām
Locativedīrghaśākhāyām dīrghaśākhayoḥ dīrghaśākhāsu

Adverb -dīrghaśākham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria