Declension table of ?dīrghaśākha

Deva

MasculineSingularDualPlural
Nominativedīrghaśākhaḥ dīrghaśākhau dīrghaśākhāḥ
Vocativedīrghaśākha dīrghaśākhau dīrghaśākhāḥ
Accusativedīrghaśākham dīrghaśākhau dīrghaśākhān
Instrumentaldīrghaśākhena dīrghaśākhābhyām dīrghaśākhaiḥ dīrghaśākhebhiḥ
Dativedīrghaśākhāya dīrghaśākhābhyām dīrghaśākhebhyaḥ
Ablativedīrghaśākhāt dīrghaśākhābhyām dīrghaśākhebhyaḥ
Genitivedīrghaśākhasya dīrghaśākhayoḥ dīrghaśākhānām
Locativedīrghaśākhe dīrghaśākhayoḥ dīrghaśākheṣu

Compound dīrghaśākha -

Adverb -dīrghaśākham -dīrghaśākhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria