Declension table of ?dīrghaśṛṅgā

Deva

FeminineSingularDualPlural
Nominativedīrghaśṛṅgā dīrghaśṛṅge dīrghaśṛṅgāḥ
Vocativedīrghaśṛṅge dīrghaśṛṅge dīrghaśṛṅgāḥ
Accusativedīrghaśṛṅgām dīrghaśṛṅge dīrghaśṛṅgāḥ
Instrumentaldīrghaśṛṅgayā dīrghaśṛṅgābhyām dīrghaśṛṅgābhiḥ
Dativedīrghaśṛṅgāyai dīrghaśṛṅgābhyām dīrghaśṛṅgābhyaḥ
Ablativedīrghaśṛṅgāyāḥ dīrghaśṛṅgābhyām dīrghaśṛṅgābhyaḥ
Genitivedīrghaśṛṅgāyāḥ dīrghaśṛṅgayoḥ dīrghaśṛṅgāṇām
Locativedīrghaśṛṅgāyām dīrghaśṛṅgayoḥ dīrghaśṛṅgāsu

Adverb -dīrghaśṛṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria