Declension table of ?dīrghayaśasā

Deva

FeminineSingularDualPlural
Nominativedīrghayaśasā dīrghayaśase dīrghayaśasāḥ
Vocativedīrghayaśase dīrghayaśase dīrghayaśasāḥ
Accusativedīrghayaśasām dīrghayaśase dīrghayaśasāḥ
Instrumentaldīrghayaśasayā dīrghayaśasābhyām dīrghayaśasābhiḥ
Dativedīrghayaśasāyai dīrghayaśasābhyām dīrghayaśasābhyaḥ
Ablativedīrghayaśasāyāḥ dīrghayaśasābhyām dīrghayaśasābhyaḥ
Genitivedīrghayaśasāyāḥ dīrghayaśasayoḥ dīrghayaśasānām
Locativedīrghayaśasāyām dīrghayaśasayoḥ dīrghayaśasāsu

Adverb -dīrghayaśasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria