Declension table of ?dīrghayaśas

Deva

MasculineSingularDualPlural
Nominativedīrghayaśāḥ dīrghayaśasau dīrghayaśasaḥ
Vocativedīrghayaśaḥ dīrghayaśasau dīrghayaśasaḥ
Accusativedīrghayaśasam dīrghayaśasau dīrghayaśasaḥ
Instrumentaldīrghayaśasā dīrghayaśobhyām dīrghayaśobhiḥ
Dativedīrghayaśase dīrghayaśobhyām dīrghayaśobhyaḥ
Ablativedīrghayaśasaḥ dīrghayaśobhyām dīrghayaśobhyaḥ
Genitivedīrghayaśasaḥ dīrghayaśasoḥ dīrghayaśasām
Locativedīrghayaśasi dīrghayaśasoḥ dīrghayaśaḥsu

Compound dīrghayaśas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria