Declension table of ?dīrghayajña

Deva

MasculineSingularDualPlural
Nominativedīrghayajñaḥ dīrghayajñau dīrghayajñāḥ
Vocativedīrghayajña dīrghayajñau dīrghayajñāḥ
Accusativedīrghayajñam dīrghayajñau dīrghayajñān
Instrumentaldīrghayajñena dīrghayajñābhyām dīrghayajñaiḥ dīrghayajñebhiḥ
Dativedīrghayajñāya dīrghayajñābhyām dīrghayajñebhyaḥ
Ablativedīrghayajñāt dīrghayajñābhyām dīrghayajñebhyaḥ
Genitivedīrghayajñasya dīrghayajñayoḥ dīrghayajñānām
Locativedīrghayajñe dīrghayajñayoḥ dīrghayajñeṣu

Compound dīrghayajña -

Adverb -dīrghayajñam -dīrghayajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria